Original

अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः ।अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ॥ ३० ॥

Segmented

अश्म-युद्धेषु कुशला न एतत् जानाति सात्यकिः अश्म-युद्धम् अजानन्तम् घ्नत एनम् युद्ध-कामुकम्

Analysis

Word Lemma Parse
अश्म अश्मन् pos=n,comp=y
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
कुशला कुशल pos=a,g=m,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अश्म अश्मन् pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अजानन्तम् अजानत् pos=a,g=m,c=2,n=s
घ्नत हन् pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
कामुकम् कामुक pos=a,g=m,c=2,n=s