Original

किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः ।कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥ ३ ॥

Segmented

किम् नु वक्ष्यन्ति ते क्षात्रम् सैन्य-मध्ये पराजिताः कथम् च सात्यकिः युद्धे व्यतिक्रान्तो महा-यशाः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
क्षात्रम् क्षात्र pos=a,g=n,c=2,n=s
सैन्य सैन्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
व्यतिक्रान्तो व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s