Original

तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव ।पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥ २९ ॥

Segmented

तान् च अपि सर्वान् सम्प्रेक्ष्य पुत्रो दुःशासनः ते पाषाण-योधिन् शूरान् पार्वतीयान् अचोदयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाषाण पाषाण pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
पार्वतीयान् पार्वतीय pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan