Original

तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् ।निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ २८ ॥

Segmented

तेषु प्रकाल्यमानेषु दस्यून् दुःशासनो ऽब्रवीत् निवर्तध्वम् अधर्म-ज्ञाः युध्यध्वम् किम् सृतेन वः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्रकाल्यमानेषु प्रकालय् pos=va,g=m,c=7,n=p,f=part
दस्यून् दस्यु pos=n,g=m,c=2,n=p
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=8,n=p
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
सृतेन सृत pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p