Original

नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः ।निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥ २७ ॥

Segmented

नाना देश-समुत्थान् च नाना जात्यान् च पत्तिनः निजघ्ने तत्र शैनेयः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्थान् समुत्थ pos=a,g=m,c=2,n=p
pos=i
नाना नाना pos=i
जात्यान् जात्य pos=a,g=m,c=2,n=p
pos=i
पत्तिनः पत्तिन् pos=n,g=m,c=2,n=p
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
शैनेयः शैनेय pos=n,g=m,c=1,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i