Original

वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् ।तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥ २६ ॥

Segmented

वनायु-जाम् पार्वतीयान् काम्बोज-आरट्ट-बाह्लिकान् तथा हय-वरान् राजन् निजघ्ने तत्र सात्यकिः

Analysis

Word Lemma Parse
वनायु वनायु pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
पार्वतीयान् पार्वतीय pos=a,g=m,c=2,n=p
काम्बोज काम्बोज pos=n,comp=y
आरट्ट आरट्ट pos=n,comp=y
बाह्लिकान् बाह्लिक pos=n,g=m,c=2,n=p
तथा तथा pos=i
हय हय pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s