Original

ऐरावणकुले चैव तथान्येषु कुलेषु च ।जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥ २५ ॥

Segmented

ऐरावण-कुले च एव तथा अन्येषु कुलेषु च जाता दन्तिन्-वराः राजञ् शेरते बहवो हताः

Analysis

Word Lemma Parse
ऐरावण ऐरावण pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अन्येषु अन्य pos=n,g=n,c=7,n=p
कुलेषु कुल pos=n,g=n,c=7,n=p
pos=i
जाता जन् pos=va,g=m,c=1,n=p,f=part
दन्तिन् दन्तिन् pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शेरते शी pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part