Original

गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः ।अञ्जनस्य कुले जाता वामनस्य च भारत ।सुप्रतीककुले जाता महापद्मकुले तथा ॥ २४ ॥

Segmented

गिरि-रूप-धराः च अपि पतिताः कुञ्जर-उत्तमाः अञ्जनस्य कुले जाता वामनस्य च भारत सुप्रतीक-कुले जाता महा-पद्म-कुले तथा

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
कुञ्जर कुञ्जर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
अञ्जनस्य अञ्जन pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
वामनस्य वामन pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सुप्रतीक सुप्रतीक pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
पद्म पद्म pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
तथा तथा pos=i