Original

तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः ।अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥ २१ ॥

Segmented

तत्र चक्रैः विमथितैः भग्नैः च परम-आयुधैः अक्षैः च बहुधा भग्नैः ईषा-दण्डक-बन्धुरैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
चक्रैः चक्र pos=n,g=n,c=3,n=p
विमथितैः विमथ् pos=va,g=n,c=3,n=p,f=part
भग्नैः भञ्ज् pos=va,g=n,c=3,n=p,f=part
pos=i
परम परम pos=a,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
अक्षैः अक्ष pos=n,g=m,c=3,n=p
pos=i
बहुधा बहुधा pos=i
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
ईषा ईषा pos=n,comp=y
दण्डक दण्डक pos=n,comp=y
बन्धुरैः बन्धुर pos=a,g=m,c=3,n=p