Original

अवधीच्च रथानीकं द्विरदानां च तद्बलम् ।सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥ २० ॥

Segmented

अवधीत् च रथ-अनीकम् द्विरदानाम् च तद् बलम् सादिन् च एव तान् सर्वान् दस्यून् अपि च सर्वशः

Analysis

Word Lemma Parse
अवधीत् वध् pos=v,p=3,n=s,l=lun
pos=i
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
द्विरदानाम् द्विरद pos=n,g=m,c=6,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
सादिन् सादिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
दस्यून् दस्यु pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
सर्वशः सर्वशस् pos=i