Original

कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् ।शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ॥ २ ॥

Segmented

कथम् च एषाम् तथा युद्धे धृतिः आसीत् मुमूर्षताम् शैनेय-चरितम् दृष्ट्वा सदृशम् सव्यसाचिनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मुमूर्षताम् मुमूर्ष् pos=va,g=m,c=6,n=p,f=part
शैनेय शैनेय pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सदृशम् सदृश pos=a,g=n,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s