Original

तत्राद्भुतमपश्याम शैनेयचरितं महत् ।यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत ॥ १९ ॥

Segmented

तत्र अद्भुतम् अपश्याम शैनेय-चरितम् महत् यद् एको बहुभिः सार्धम् असंभ्रान्तम् अयुध्यत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
शैनेय शैनेय pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
यद् यत् pos=i
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
असंभ्रान्तम् असम्भ्रान्त pos=a,g=n,c=2,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan