Original

तांश्च संचोदयन्सर्वान्घ्नतैनमिति भारत ।दुःशासनो महाराज सात्यकिं पर्यवारयत् ॥ १८ ॥

Segmented

तान् च संचोदयन् सर्वान् घ्नत एनम् इति भारत दुःशासनो महा-राज सात्यकिम् पर्यवारयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
संचोदयन् संचोदय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
घ्नत हन् pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan