Original

शरवर्षाणि मुञ्चन्तो विविधानि महारथाः ।अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः ॥ १७ ॥

Segmented

शर-वर्षाणि मुञ्चन्तो विविधानि महा-रथाः अभ्यद्रवन्त शैनेयम् असंख्येयाः च पत्तयः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चन्तो मुच् pos=va,g=m,c=1,n=p,f=part
विविधानि विविध pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
असंख्येयाः असंख्येय pos=a,g=m,c=1,n=p
pos=i
पत्तयः पत्ति pos=n,g=m,c=1,n=p