Original

ततो रथसहस्रेण महारथशतेन च ।द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥ १६ ॥

Segmented

ततो रथ-सहस्रेण महा-रथ-शतेन च द्विरदानाम् सहस्रेण द्वि-साहस्रैः च वाजिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
द्विरदानाम् द्विरद pos=n,g=m,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
द्वि द्वि pos=n,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p