Original

युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् ।शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ॥ १५ ॥

Segmented

युक्ताः च पार्वतीयानाम् रथाः पाषाण-योधिन् शूराः पञ्चशता राजञ् शैनेयम् समुपाद्रवन्

Analysis

Word Lemma Parse
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
पार्वतीयानाम् पार्वतीय pos=n,g=m,c=6,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पाषाण पाषाण pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पञ्चशता पञ्चशत pos=a,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan