Original

कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः ।अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ १४ ॥

Segmented

कुणिन्दाः तङ्गण-अम्बष्ठाः पैशाचाः च स मन्दराः अभ्यद्रवन्त शैनेयम् शलभाः पावकम् यथा

Analysis

Word Lemma Parse
कुणिन्दाः कुणिन्द pos=n,g=m,c=1,n=p
तङ्गण तङ्गण pos=n,comp=y
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
पैशाचाः पैशाच pos=a,g=m,c=1,n=p
pos=i
pos=i
मन्दराः मन्दर pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
शलभाः शलभ pos=n,g=m,c=1,n=p
पावकम् पावक pos=n,g=m,c=2,n=s
यथा यथा pos=i