Original

त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः ।शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ॥ १३ ॥

Segmented

त्रीणि सादि-सहस्राणि दुर्योधन-पुरोगमाः शकाः काम्बोज-वाह्लीकाः यवनाः पारदाः तथा

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
सादि सादिन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
शकाः शक pos=n,g=m,c=1,n=p
काम्बोज काम्बोज pos=n,comp=y
वाह्लीकाः वाह्लीक pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
पारदाः पारद pos=n,g=m,c=1,n=p
तथा तथा pos=i