Original

ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः ।परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ॥ १२ ॥

Segmented

ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान् मिथस् पराम् युद्धे मतिम् कृत्वा पुत्रस्य तव शासनात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
कृत्वा कृ pos=vi
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
मिथस् मिथस् pos=i
पराम् पर pos=n,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s