Original

संजय उवाच ।तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च ।शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥ ११ ॥

Segmented

संजय उवाच तव दुर्मन्त्रिते राजन् दुर्योधन-कृतेन च शृणुष्व अवहितः भूत्वा यत् ते वक्ष्यामि भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s