Original

नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः ।यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥ १० ॥

Segmented

न एतत् ईदृशकम् युद्धम् कृतः तत्र फल्गुनः यादृशम् कृतवान् युद्धम् शिनेः नप्ता महा-यशाः

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ईदृशकम् ईदृशक pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
यादृशम् यादृश pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s