Original

धृतराष्ट्र उवाच ।संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् ।निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच संप्रमृद्य महत् सैन्यम् यान्तम् शैनेयम् अर्जुनम् निर्ह्रीका मम ते पुत्राः किम् अकुर्वत संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संप्रमृद्य संप्रमृद् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
निर्ह्रीका निर्ह्रीक pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s