Original

हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ।परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः ॥ ९ ॥

Segmented

हार्दिक्य-मकरात् मुक्तम् तीर्णम् वै सैन्य-सागरम् परिवव्रुः सु संक्रुद्धाः त्वदीयाः सात्यकिम् रथाः

Analysis

Word Lemma Parse
हार्दिक्य हार्दिक्य pos=n,comp=y
मकरात् मकर pos=n,g=m,c=5,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
तीर्णम् तृ pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
सैन्य सैन्य pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
रथाः रथ pos=n,g=m,c=1,n=p