Original

द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् ।जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ॥ ८ ॥

Segmented

द्रोण-अनीकम् अतिक्रान्तम् भोज-अनीकम् च दुस्तरम् जलसंध-अर्णवम् तीर्त्वा काम्बोजानाम् च वाहिनीम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
जलसंध जलसंध pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
तीर्त्वा तृ pos=vi
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s