Original

मत्तद्विरदसंकाशं मत्तद्विरदगामिनम् ।प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ।व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ॥ ७ ॥

Segmented

मत्त-द्विरद-संकाशम् मत्त-द्विरद-गामिनम् प्रभिन्नम् इव मातङ्गम् यूथ-मध्ये व्यवस्थितम् व्याघ्रा इव जिघांस् त्वदीयाः अभ्यद्रवन् रणे

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
यूथ यूथ pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
इव इव pos=i
जिघांस् जिघांस् pos=va,g=m,c=1,n=p,f=part
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s