Original

वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः ।तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥ ६ ॥

Segmented

वृषभ-स्कन्ध-विक्रान्तः वृषभ-अक्षः नर-ऋषभः तावकानाम् बभौ मध्ये गवाम् मध्ये यथा वृषः

Analysis

Word Lemma Parse
वृषभ वृषभ pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
वृषभ वृषभ pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
बभौ भा pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
वृषः वृष pos=n,g=m,c=1,n=s