Original

सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान् ।शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥ ५ ॥

Segmented

स धनुः-मण्डलः संख्ये तेजः-भास्वर-रश्मिवत् शरदि इव उदितः सूर्यो नृ-सूर्यः विरराज ह

Analysis

Word Lemma Parse
pos=i
धनुः धनुस् pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
तेजः तेजस् pos=n,comp=y
भास्वर भास्वर pos=a,comp=y
रश्मिवत् रश्मिवत् pos=a,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
सूर्यो सूर्य pos=n,g=m,c=1,n=s
नृ नृ pos=n,comp=y
सूर्यः सूर्य pos=n,g=m,c=1,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
pos=i