Original

विद्राव्य सर्वसैन्यानि तावकानि समन्ततः ।प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥ ४४ ॥

Segmented

विद्राव्य सर्व-सैन्यानि तावकानि समन्ततः प्रययौ सात्यकी राजञ् श्वेताश्वस्य रथम् प्रति

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
तावकानि तावक pos=a,g=n,c=2,n=p
समन्ततः समन्ततः pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सात्यकी सात्यकि pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्वेताश्वस्य श्वेताश्व pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i