Original

विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः ।अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥ ४३ ॥

Segmented

विद्रुतम् तत्र तत् सैन्यम् दृष्ट्वा भारत सात्यकिः अवाकिरत् शरैः तीक्ष्णैः रुक्म-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part