Original

ततस्तव सुता राजन्सैनिकाश्च विशां पते ।राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥ ४२ ॥

Segmented

ततस् ते सुता राजन् सैनिकाः च विशाम् पते राज्ञो रथम् अभिप्रेक्ष्य विद्रुताः शतशो ऽभवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
विद्रुताः विद्रु pos=va,g=m,c=1,n=p,f=part
शतशो शतशस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan