Original

पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ।वातायमानैस्तैरश्वैरपानीयत संगरात् ॥ ४१ ॥

Segmented

पातिते सारथौ तस्मिन् ते पुत्र-रथः प्रभो वाताय् तैः अश्वैः अपानीयत संगरात्

Analysis

Word Lemma Parse
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
सारथौ सारथि pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
वाताय् वाताय् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
अपानीयत अपनी pos=v,p=3,n=s,l=lan
संगरात् संगर pos=n,g=m,c=5,n=s