Original

रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः ।रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ॥ ४ ॥

Segmented

रुक्म-अङ्गद-शिरस्त्राणः रुक्म-वर्म-समावृतः रुक्म-ध्वज-वरः शूरो मेरु-शृङ्गे इव आबभौ

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
शिरस्त्राणः शिरस्त्राण pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
रुक्म रुक्म pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
मेरु मेरु pos=n,comp=y
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit