Original

तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ।पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥ ३९ ॥

Segmented

तान् सर्वान् सहिताञ् शूरान् यतमानान् महा-रथान् पञ्चभिः पञ्चभिः बाणैः पुनः विव्याध सात्यकिः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सहिताञ् सहित pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s