Original

दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् ।ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥ ३८ ॥

Segmented

दुर्योधनः त्रिसप्तत्या विद्ध्वा भारत माधवम् ततो ऽस्य निशितैः बाणैः त्रिभिः विव्याध सारथिम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s