Original

दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः ।दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥ ३७ ॥

Segmented

दुःशासनः च दशभिः दुःसहः च त्रिभिः शरैः दुर्मुखः च द्वादशभी राजन् विव्याध सात्यकिम्

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
द्वादशभी द्वादशन् pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s