Original

अथान्यद्धनुरादाय स्यालस्तव विशां पते ।अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ ३६ ॥

Segmented

अथ अन्यत् धनुः आदाय स्यालः ते विशाम् पते अष्टभिः सात्यकिम् विद्ध्वा पुनः विव्याध पञ्चभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
स्यालः स्याल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p