Original

चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ।दुःशासनं च विंशत्या विव्याध शिनिपुंगवः ॥ ३५ ॥

Segmented

चित्रसेनम् शतेन एव दशभिः दुःसहम् तथा दुःशासनम् च विंशत्या विव्याध शिनि-पुंगवः

Analysis

Word Lemma Parse
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
दुःसहम् दुःसह pos=n,g=m,c=2,n=s
तथा तथा pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s