Original

सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च ।दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ ३४ ॥

Segmented

सौबलस्य धनुः छित्त्वा हस्त-आवापम् निकृत्य च दुर्योधनम् त्रिभिः बाणैः अभ्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
सौबलस्य सौबल pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
निकृत्य निकृत् pos=vi
pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s