Original

गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः ।शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः ॥ ३३ ॥

Segmented

गाढ-विद्धान् अरीन् कृत्वा मार्गणैः सो अति तेजनैः शैनेयः श्येन-वत् संख्ये व्यचरल् लघु-विक्रमः

Analysis

Word Lemma Parse
गाढ गाढ pos=a,comp=y
विद्धान् व्यध् pos=va,g=m,c=2,n=p,f=part
अरीन् अरि pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
अति अति pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
शैनेयः शैनेय pos=n,g=m,c=1,n=s
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
व्यचरल् विचर् pos=v,p=3,n=s,l=lan
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s