Original

उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः ।तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥ ३२ ॥

Segmented

उत्स्मयन् वृष्णि-शार्दूलः तथा बाणैः समाहतः तान् अविध्यत् महा-राज सर्वान् एव त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
उत्स्मयन् उत्स्मि pos=va,g=m,c=1,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तथा तथा pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p