Original

शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः ।दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥ ३१ ॥

Segmented

शकुनिः पञ्चविंशत्या चित्रसेनः च पञ्चभिः दुःसहः पञ्चदशभिः विव्याध उरसि सात्यकिम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
दुःसहः दुःसह pos=n,g=m,c=1,n=s
पञ्चदशभिः पञ्चदशन् pos=a,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s