Original

सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः ।दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम् ॥ ३० ॥

Segmented

सात्यकिम् च त्रिभिः विद्ध्वा पुनः विव्याध सो ऽष्टभिः दुःशासनः षोडशभिः विव्याध शिनि-पुंगवम्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽष्टभिः अष्टन् pos=n,g=m,c=3,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s