Original

स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् ।रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् ॥ ३ ॥

Segmented

स रथेन चरन् मार्गान् धनुः अभ्रामयद् भृशम् रुक्म-पृष्ठम् महा-वेगम् रुक्म-चन्द्रक-संकुलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
मार्गान् मार्ग pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
अभ्रामयद् भ्रामय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
रुक्म रुक्म pos=n,comp=y
चन्द्रक चन्द्रक pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s