Original

ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः ।विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥ २९ ॥

Segmented

ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः विव्याध सूतम् निशितैः चतुर्भिः चतुरः हयान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सूतम् सूत pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p