Original

न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः ।यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ।अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ॥ २८ ॥

Segmented

न तादृक् कदनम् राजन् कृतः तत्र फल्गुनः यादृः-क्षयम् अनीकानाम् अकरोत् सात्यकिः नृप अति अर्जुनम् शिनेः पौत्रो युध्यते भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
तादृक् तादृश् pos=a,g=n,c=2,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
यादृः यादृश् pos=a,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
अति अति pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s