Original

पदातिनं रथं नागं सादिनं तुरगं तथा ।अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥ २७ ॥

Segmented

पदातिनम् रथम् नागम् सादिनम् तुरगम् तथा अविद्धम् तत्र न अद्राक्षम् युयुधानस्य सायकैः

Analysis

Word Lemma Parse
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
सादिनम् सादिन् pos=n,g=m,c=2,n=s
तुरगम् तुरग pos=n,g=m,c=2,n=s
तथा तथा pos=i
अविद्धम् अविद्ध pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
pos=i
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p