Original

संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः ।तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ।बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥ २६ ॥

Segmented

सम्भ्रम्-नर-नाग-अश्वम् आवर्तत मुहुः मुहुः तत् सैन्यम् इषुभिः तेन वध्यमानम् समन्ततः बभ्राम तत्र तत्र एव गावः शीत-अर्दिताः इव

Analysis

Word Lemma Parse
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
आवर्तत आवृत् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
तेन तद् pos=n,g=m,c=3,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
गावः गो pos=n,g=,c=1,n=p
शीत शीत pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i