Original

रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः ।शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥ २५ ॥

Segmented

रथ-नाग-अश्व-कलिलः पदाति-ऊर्मि-समाकुलः शैनेय-वेलाम् आसाद्य स्थितः सैन्य-महा-अर्णवः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
कलिलः कलिल pos=a,g=m,c=1,n=s
पदाति पदाति pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
समाकुलः समाकुल pos=a,g=m,c=1,n=s
शैनेय शैनेय pos=n,comp=y
वेलाम् वेला pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सैन्य सैन्य pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s