Original

आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् ।न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥ २४ ॥

Segmented

आश्चर्यम् तत्र राज-इन्द्र सु महत् दृष्टवान् अहम् न मोघः सायकः कश्चित् सात्यकेः अभवत् प्रभो

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मोघः मोघ pos=a,g=m,c=1,n=s
सायकः सायक pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s