Original

प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् ।असंभ्रमं महाराज तावकानवधीद्बहून् ॥ २३ ॥

Segmented

प्रच्छाद्यमानः समरे शर-जालैः स वीर्यवान् असंभ्रमम् महा-राज तावकान् अवधीद् बहून्

Analysis

Word Lemma Parse
प्रच्छाद्यमानः प्रच्छादय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तावकान् तावक pos=a,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
बहून् बहु pos=a,g=m,c=2,n=p